SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ महावीर-वन्दना (पादाकुलक छन्द) "सन्मतिजिनपं सरसिजवदनं । संजनिताखिल कर्मकमयनं ॥ पद्मसरोवरमध्यगतेन्द्रं । पावापुरि महावीर जिनेद्रं ॥ बोरभवोदषिपारोतारं । मुक्तिश्रीवधुनगरविहारं ॥ विदिशकं तीर्थपवित्रं । जन्माभिषकृत निर्मलगात्रं ॥ वर्षमान नामाल्यविशालं। मान प्रमाण लक्षणदशतालम् ॥ शत्रुविमयनविकटभटवोरं । इष्टश्वर्यधुरीकृतदूरं ॥ कुंडलपुरि सिद्धार्थ भूपाल । स्तत्पत्नी प्रियकारिणि बालं ॥ तत्कुलनलिन विकाशितहंसं। घातपुरोघातिकविध्वंसं ॥ मानदिवाकर लोकालोकं । निर्जितकर्मारातिविशोकं ॥ बालत्वे संयमसुपालितं । मोहमहानलमथनविनीतं ॥" -पं० आशाधर सूरि
SR No.010812
Book TitleTirthankar Varddhaman
Original Sutra AuthorN/A
AuthorVidyanandmuni
PublisherVeer Nirvan Granth Prakashan Samiti
Publication Year1973
Total Pages100
LanguageHindi
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy