SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ नाकालिन सत्र . (२४) मूल- अइभूमि न गच्छेज्जा गोयरग्गगो मुणी । कुलस्स भूमि जाणित्ता मियं भूमि परक्कमे ॥ संस्कृत- अतिभूमि न गच्छेत् गोचराग्रगतो मुनिः । कुलस्य भूमि ज्ञात्वा मितां भूमि पराक्रमेत् ।। (२५) मूल- तत्थेव पडिलेहेज्जा भूमिभागं वियक्खणो । सिणाणस्स य बच्चस्स संलोगं परिवज्जए । संस्कृत- तव प्रतिलिखेत् भूमिभागं विचक्षणः । स्नानस्य च वर्चसः संलोकं परिवर्जयेत् ॥ (२६) मूल- बगमट्ठियआयाणं बीयाणि हरियाणि य । परिवज्जतो चिट्ठजा सव्विवियसमाहिए । संस्कृत- दक-मृत्तिकाऽऽदानं बीजानि हरितानि च । परिवर्जयंस्तिष्ठेत् सर्वेन्द्रियसमाहितः ॥ (२७) मूल- तत्य से चिट्ठमाणस्स आहरे पाण-भोयणं । अकप्पियं न इच्छज्जा पडिगाहेज्ज कप्पियं ॥ संस्कृत- तत्र तस्य तिष्ठतः आहरेत् पाण-भोजनम् । अकल्पिकं न इच्छेत् प्रतिगृह्णीयात् कल्पिकम् ।।
SR No.010809
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorMishrimalmuni
PublisherMarudharkesari Sahitya Prakashan Samiti Jodhpur
Publication Year
Total Pages335
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy