________________
नाकालिन सत्र
.
(२४) मूल- अइभूमि न गच्छेज्जा गोयरग्गगो मुणी ।
कुलस्स भूमि जाणित्ता मियं भूमि परक्कमे ॥ संस्कृत- अतिभूमि न गच्छेत् गोचराग्रगतो मुनिः । कुलस्य भूमि ज्ञात्वा मितां भूमि पराक्रमेत् ।।
(२५) मूल- तत्थेव पडिलेहेज्जा भूमिभागं वियक्खणो ।
सिणाणस्स य बच्चस्स संलोगं परिवज्जए । संस्कृत- तव प्रतिलिखेत् भूमिभागं विचक्षणः ।
स्नानस्य च वर्चसः संलोकं परिवर्जयेत् ॥
(२६) मूल- बगमट्ठियआयाणं बीयाणि हरियाणि य ।
परिवज्जतो चिट्ठजा सव्विवियसमाहिए । संस्कृत- दक-मृत्तिकाऽऽदानं बीजानि हरितानि च । परिवर्जयंस्तिष्ठेत्
सर्वेन्द्रियसमाहितः ॥
(२७) मूल- तत्य से चिट्ठमाणस्स आहरे पाण-भोयणं ।
अकप्पियं न इच्छज्जा पडिगाहेज्ज कप्पियं ॥ संस्कृत- तत्र तस्य तिष्ठतः आहरेत् पाण-भोजनम् ।
अकल्पिकं न इच्छेत् प्रतिगृह्णीयात् कल्पिकम् ।।