SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ दशवकालिकसूत्र (१४) दवदवस्स न गच्छज्जा भासमाणो य गोयरे । हसंतो नाभिगच्छेज्जा कुलं उच्चावयं सया ॥ संस्कृत- द्रवं द्रवं न गच्छेत् भाषमाणश्च गोचरे । हसन् नाभिगच्छेत, कुलमुच्चावचं सदा ॥ मूल- आलोयं थिग्गलं दारं संधिं दगमवणाणि य । चरंतो ण विणिज्झाए संकट्ठाणं विवज्जए॥ संस्कृत- आलोकं थिग्गलं द्वारं सन्धिं दकभवनानि च । चरन् न विनिध्यायेत् शङ्कास्थानं विवर्जयेत् ॥ (१६) मूल-- रणो गिहवईणं च रहस्सारक्खियाण य। संकिलेसकरं ठाणं दूरओ परिवज्जए॥ संस्कृत-- राज्ञो गृहपतीनां च रहस्यारक्षिकाणाञ्च । संक्लेशकरं स्थानं दूरतः परिवर्जयेत् ॥ (१७) मूल- पडिकुठं कुलं न पविसे मामगं परिवज्जए । अचियत्तंकुलं न पविसे चियत्त पविसे कुलं । संस्कृत -- प्रतिक्रुष्टं कुलं न प्रविशेत् मामकं परिवर्जयेत् । अचियत्त कुलं न प्रविशेत् नियत्त प्रविशेत् कुलम् ।। (१८) मूल- साणीपावारपिहियं अप्पणा नावपंगुरे । कवाडं नो पणोल्लेज्जा ओग्गहंसि अजाइया । संस्कृत-- शाणी - प्रावार - पिहितं आत्मना नापवृणुयात् । कपाटं न प्रणोदयेत् अवग्रहे अयाचित्वा ।।
SR No.010809
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorMishrimalmuni
PublisherMarudharkesari Sahitya Prakashan Samiti Jodhpur
Publication Year
Total Pages335
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy