SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ पंचमं पिंडेसणा अज्झयणं (पढमोद्दे सो) (१) मूल- संपत्ते भिक्खकालम्मि असंभंतो अमुच्छिो । इमेण कमजोगेण भत्त-पाणं गवेसए॥ संस्कृत- सम्प्राप्ते भिक्षाकाले असंभ्रान्तोऽमूर्च्छितः । अनेन क्रमयोगेन भक्त-पानं गवेषयेत् ।। (२) मूल- से गामे वा नगरे वा गोयरग्गगो मुणो । चरे मन्दमणुब्धिगो अवक्खित्तण चेयसा ॥ संस्कृत- स ग्रामे वा नगरे वा गोचराग्रगतो मुनिः । चरेन्मन्दमनुद्विग्नः अव्याक्षिप्तेन चेतसा ।। मूल- पुरओ जुगमायाए पेहमाणो महिं चरे । बज्जतो बीय-हरियाई पाणे य दगमट्टियं ॥ संस्कृत- पुरतो युगमात्रया प्रेक्षमाणो महीं चरेत् । वर्जयन् बोज-हरितानि प्राणांश्च दक-मृत्तिकाम् ।।
SR No.010809
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorMishrimalmuni
PublisherMarudharkesari Sahitya Prakashan Samiti Jodhpur
Publication Year
Total Pages335
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy