SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ ५५ दशकालिका (२७) मूल- तवोगुणपहाणस्स उज्जुमइ . तिजमारयन्स । परोसहें जिणंतस्स सुलहा सुग्गइ तारिसगस्स ॥ संस्कृत-- तपोगुणप्रधानस्य ऋजुमति-क्षान्तिसंयमरतस्य । परीषहान् जयतः सुलभा सुगतिस्तादृशकस्य । .. : मूल - पच्छा वि ते पयाया खिप्पं गच्छंति अमर-भवणाई। जेसि पिओ तवो संजमो य ांती य बंभचेरं च ॥. संस्कृत- पश्चादपि ते प्रयाताः क्षिप्रं गच्छन्ति अमर भवनानि । येषां प्रियं तपः संयमश्च क्षान्तिश्च ब्रह्मचर्य च ॥ मूल- इच्चेयं . छज्जोवणियं. सम्मट्ठिी सया जए । . दुलहं लमित्त सामण्णं कम्मुणा न विराहेज्जासि ॥ - तिबेमि संस्कृत- इत्येतां षड्जीवनिकां सम्यग्दृष्टिः सदा यतः । दुर्लभं लब्ध्वा श्रामण्यं कर्मणा न विराधयेत् ॥ . -इति ब्रवीमि
SR No.010809
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorMishrimalmuni
PublisherMarudharkesari Sahitya Prakashan Samiti Jodhpur
Publication Year
Total Pages335
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy