SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ दशवकालिक सूत्र (७) मूल- कहं चरे कहं चिढे कहमासे कहं सए । कहं भुजंतो भासंतो पावं कम्मं न बंधई ॥ संस्कृत- कथं चरेत् कथं तिष्ठेत् कथमासीत् कथं शयीत ।' कथं भुजानो भाषमाणः पापं कर्म न बध्नाति ॥ मूल- जयं चरे जयं चिठे जयमासे जयं सए । जयं भुजंतो भासंतो पावं कम्मं न बंधई ॥ संस्कृत .. यतं चरेद् यतं तिष्ठेद् यतमासीत यतं शयीत । यतं भुजानो भाषमाणः पापं कर्म न बध्नाति ॥ . (९) मूल- सम्वभूयप्पभूयस्स सम्मं भूयाइ पासओ । पिहियासवस्स दंतस्स पावं कम्मं न बंधई ॥ संस्कृत- सर्वभूतात्मभूतस्य सम्यग् भूतानि पश्यतः । पिहितास्रवस्य दान्तस्य पापं कर्म न बध्यते ॥ - - (१०) मूल- पढमं नाणं तओ बया, एवं चिट्ठइ सव्वसंजए । अन्नाणी कि काही किंवा नाहिइ छेय पावगं ।। संस्कृत- प्रथमं ज्ञानं ततो दया एवं तिष्ठति सर्वसंयतः । अज्ञानी कि करिष्यति, किं वा ज्ञास्यति छेक पापकम् ।। मूल- सोच्चा जाणइ कल्लाणं सोच्चा जाणइ पावगं । उभयं पि जाणइ सोच्चा जं छेयं तं समायरे ॥ संस्कृत- श्रुत्वा जानाति कल्याणं श्रुत्वा जानाति पापकम् । उभयमपि जानाति श्रुत्वा यच्छेकं तत्समाचरेत् ॥
SR No.010809
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorMishrimalmuni
PublisherMarudharkesari Sahitya Prakashan Samiti Jodhpur
Publication Year
Total Pages335
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy