SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ दशवकालिक सूत्र (२) मूल- अजयं चिट्ठमाणो उ पाणभूयाइ हिसई । बंधई पावयं कम्मं तं से होइ कडुयं फलं ॥ संस्कृत- अयतं तिष्ठस्तु प्राणभूतानि हिनस्ति । बध्नाति पापकं कर्म तत्तस्य भवति कटुकं फलम् ।। मूल- अजयं आसमाणो उ पाणभूयाई हिंसई । बंधई पावयं कम्मं तं से होइ कडुयं फलं ॥ संस्कृत-- अयतमासमानस्तु प्राणभूतानि हिनस्ति । बध्नाति पापकं कर्म तत्तस्य भवति कटुकं फलम् ॥ (४) मूल- अजयं सयमाणो उ पाणभूयाइ हिंसई । बंधई पावयं कम्मं तं से होइ कडुयं फलं ॥ संस्कृत- अयतं शयानस्तु प्राणभूतानि हिनस्ति । बध्नाति पापकं कर्म तत्तस्य भवति कटुकं फलम् ।। मूल ... अजयं मजमाणो उ पाणभूयाई हिंसई । बंधई पावयं कम्मं तं से होइ कड़यं फलं ।। संस्कृत- अयतं भुजानस्तु प्राणभूतानि हिनस्ति । बध्नाति पापकं कर्म तत्तस्य भवति कटुकं फलम् ।। __ (६) मूल - अजयं भासमाणो उ पाणभूयाइ हिंसई । बंधइ पावयं कम्मं तं से होइ कडुयं फलं ॥ संस्कृत- अयतं भाषमाणस्तु प्राणभूतानि हिनस्ति । बध्नाति पापकं कर्म तत्तस्य भवति कटुकं फलम् ।।
SR No.010809
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorMishrimalmuni
PublisherMarudharkesari Sahitya Prakashan Samiti Jodhpur
Publication Year
Total Pages335
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy