SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ १४ दशवकालिक सूत्र फुत्कुर्यात् न व्यजेत्, अन्येन न फुत्कारयेत् न व्याजयेत्, अन्यं फूत्कुर्वन्त वा व्यजंत वा न समनुजानीयात् यावज्जोवं त्रिविधं त्रिविधेन मनसा वाचा कायेन न करोमि न कारयामि कुर्वन्तमप्यन्यं न समनुजानामि । तस्य भदन्त, प्रतिक्रामामि निन्दामि गहें आत्मानं व्युत्सृजामि । (२२) मूल- से भिक्खू वा भिक्खुणी वा संजय-विरय-पडिहय-पच्चक्खाय पावकम्मे विया वा राओ वा एगओ वा परिसागओ वा सुत्ते वा जागरमाणे वा से बीएसु वा बीयपइट्ठिएसु वा रूढेसु वा रूहुपइट्ठिएसु वा जाएसु वा जायपइट्ठिएसु वा हरिएसु वा हरियपइट्ठिएसु वा छिन्ने सु वा छिन्नपइट्ठिएसु वा सच्चित्तकोलपतिनिस्सिएसु वा न गच्छेज्जा न चिट्ठज्जा न निसीएज्जा न तुय टेज्जा अन्नं न गच्छावेज्जा न चिट्ठावेज्जा न निसीयावेज्जा न तुयट्टावेज्जा, अन्नं गच्छंतं वा चिट्ठतं वा निसीयंतं वा तुयट्टतं वा न समणुजाणेज्जा जावज्जीवाए तिविहं तिविहेणं मणेणं वायाए कारणं न करेमि न कारवेमि करतं पि अन्नं न समणुजाणामि, तस्स भन्ते! पडिक्कमामि निदामि गरिहामि अप्पाणं वोसिरामि। संस्कृत -- स भिक्ष र्वा भिक्ष को वा संयत-विरत प्रतिहत-प्रत्याख्यात पापकर्मा दिवा वा रात्री वा एकको वा परिषद्गतो वा सृप्तो वा जाग्रद् वा--अथ बीजेषु वा बीजप्रतिष्ठितेषु वा रूढेषु वा रूढप्रतिष्ठतेषु वा जातेषु वा जातप्रतिष्ठितेषु वा हरितेषु वा हरितप्रतिष्ठितेषु वा छिन्न षु वा छिन्नप्रतिष्ठतेषु वा सचित्तकोलप्रतिनिश्रितेषु वा-न गच्छेत् न तिष्ठेत् न निधीदेत् न त्वग्वर्तेत, अन्यं न गमयेत् न स्थापयेत् न निषीदयेत् न त्वग्वर्तयेत् अन्यं गच्छन्तं वा तिष्ठन्तं वा
SR No.010809
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorMishrimalmuni
PublisherMarudharkesari Sahitya Prakashan Samiti Jodhpur
Publication Year
Total Pages335
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy