SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ ३६ संस्कृत— अथापरे षष्ठे भदन्त ! व्रते रात्रिभोजनाद् विरमणम् । सर्वं भदंत, रात्रिभोजनं प्रत्याख्यामि -- अथ अशनं वा पानं वा खाद्य वा स्वाद्य ं वा नैव स्वयं रात्रो भुजे, नैवान्यान् रात्री भोजयामि, रात्री भुञ्जानानप्यन्यान् न समनुजानामि यावज्जीवं त्रिविधं त्रिविधेन मनसा वाचा कायेन न करेमि, न कारयामि, कुर्वन्तमप्यन्यं न समनुजानामि । तस्य भदन्त, प्रतिक्रामामि निन्दामि गर्हे आत्मानं व्युत्सृजामि । षष्ठे भदन्त व्रते उपस्थितोऽस्मि सर्वस्माद् रात्रिभोजनाद्विरमणम् । (१७) इच्चेयाई पंच महत्वयाई राइभोयणवेरमणं छट्ठाई अत्तहियट्ट्याए उवसंपज्जित्ता णं विहरामि । मूल- दशवेकालिक सूत्र तिविहेणं मणेणं वायाए काएणं न करेमि न कारवेम करतं पि अन्नं न समणुजाणामि । तस्स भंते पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि । छट्ठे भंते, वए उवट्ठिओमि सव्वाओ राइभोयणाओ वेरमणं । मूल- (१८) से भिक्खू वा भिक्खुणी वा संजय विरय-पडिहय-पच्चक्वायपावकम्मे दिया वा राओ वा एगओ वा परिसागओ वा सु वा जागरमाणे वा-से पुढविं वा भित्ति वा सिलं वा लेलु (लोट्ठ) वा ससरवखं वा कार्य ससरक्खं वा वत्थं हत्थेण वा पाएण वा कट्ठेण वा किलिंचेण वा अंगुलियाए वा सलागाए वा सलागहत्थेण वा न आलिहेज्जा न विलिहेज्जा न घट्टज्जा न भिंदेज्जा अन्नं वा न आलिहावेज्जा न विलिहावेज्जा न घट्टावेज्जा न भिंवावेज्जा अन्न आलिहंतं वा विलिहतं वा घट्टतं वा भिवंतं वा न समणुजाणेज्जा जावज्जीवाए तिविहं
SR No.010809
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorMishrimalmuni
PublisherMarudharkesari Sahitya Prakashan Samiti Jodhpur
Publication Year
Total Pages335
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy