SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ दशवकालिकसूत्र संस्कृत- अथ ये पुनरिमे अनेके बहवस्त्रसाः प्राणिनः, तद्यथा-अण्डजाः पोतजाः जरायुजाः रसजाः संस्वेदजाः सम्मूच्छिमा उद्भिजाः औपपातिकाः । येषां केषाञ्चित् प्राणिनां अभिक्रान्तं प्रतिक्रान्तं सङ्क चितं प्रसारितं रुतं भ्रान्तं त्रस्तं पलायितं आगति-गतिविज्ञातारः ये च कीट-पतंगा याश्च कुन्थु-पिपीलिकाः सर्वे द्वीन्द्रियाः सर्वे त्रीन्द्रियाः सर्वे चतुरिन्द्रियाः सर्वे पञ्चेन्द्रियाः सर्वे तिर्यग्योनिकाः सर्वे नैरयिकाः सर्वे मनुजाः सर्वे देवाः सर्वे प्राणाः परमाधार्मिका । एष खल षष्ठो जीवनिकायस्त्रसकाय इति प्रोच्यते। मूल · इच्चेसि छण्हं जीवनिकायाणं नेव सयं दंडं समारभेज्जा, नेवन हि दंडं समारम्भावेज्जा दंडं समारंभंते वि अन्न न समणुजाणेज्जा. जावज्जीवाए तिविहिं तिविहेणं मणेणं वायाए कारणं न करेमि, न कारवेमि, करंत पि अन्न न समणुजाणामि, तस्स भन्ते! पडिक्कमामि निदामि गरिहामि अप्पाणं वोसिरामि। संस्कृत- इत्येषां षण्णां जीवनिकायानां नैव स्वयं दण्डं समारभेत, नैवान्यदण्डं समारम्भयेत्, दण्डं समारभमाणानंप्यन्यान् न समनुजानीयात् यावज्जीवं त्रिविधं त्रिविधेन मनसा वाचा कायेन न करोमि, न कारयामि, कुर्वन्तमप्यन्यं न समनुजानामि ! तस्य भदन्त ! प्रतिक्रामामि निन्दामि गहें आत्मानं व्युत्सृजामि ।
SR No.010809
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorMishrimalmuni
PublisherMarudharkesari Sahitya Prakashan Samiti Jodhpur
Publication Year
Total Pages335
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy