SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ दशवकालिक सूत्र (क) मूल- वसई चित्तमंतमक्खाया अणेगजीवा पुढो सत्ता, अन्नत्य सत्थ परिणएण। संस्कृत- वनस्पतिश्चित्तवान् आख्यातः अनेकजीवः पृथक्सत्वः, अन्यत्र शस्त्रपरिणतात् । मूल- तं जहा-अग्गबीया मूलबोया पोरबोया खंधबीया बीयरुहा सम्मुच्छिमा तणलया वणस्सइकाइया सबीया चित्तमंतमक्खाया अणेगजीवा पुढो सत्ता अन्नत्य सत्य परिणएणं । संस्कृत- तद्यथा-अग्रबीजाः मूलबीजाः पर्वबीजाः स्कन्धबीजाः बीजरुहाः सम्मूर्छिमाः तृणलताः वनस्पतिकायिकाः सबीजाः चित्तवन्त आख्याताः अनेकजीवाः पृथक्सत्त्वाः अन्यत्र शस्त्रपरिणतेभ्यः । मूल- से जे पुण इमे अणेगे बहवे तसा पाणा, तं जहा- अंडया पोयया जराउमा रसया संसेइमा सम्मुच्छिमा उमिया उबवाइया । जेसि केसिंचि पाणाणं अभिक्कंतं पडिक्कंतं संकुचियं पसारियं रुयं मंतं तसियं पलाइयं आगइ-गइविनाया जेय कोड-पयंगा जा य कुथु पिपीलिया सवे बेइंदिया सवे तेइंदिया सब्वे चरिदिया सव्वे पंचिदिया सवे तिरिक्खजोणिया सम्वे नेरइया सव्वे मण्या, सब्वे देवा सम्वे पाणा परमाहम्मिया एसो खलु छठ्ठो जोवनिकाओ तसकाओ ति पवच्चई।
SR No.010809
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorMishrimalmuni
PublisherMarudharkesari Sahitya Prakashan Samiti Jodhpur
Publication Year
Total Pages335
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy