SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ १८ मूल— दुक्कराइ केइत्थ संस्कृत- दुष्कराणि केचिदत्र मूल संस्कृत — क्षपयित्वा (१४) करेत्ताणं, दुस्सहाइ सहेत्त य । देवलोएस, केई सिज्झन्ति नीरया ॥ दशवैकालिक सूत्र कृत्वा दुःसहानि सहित्वा च । देवलोकेषु केचित् सिध्यन्ति नीरजसः ॥ " (१५) खवित्ता पुग्वकम्माई, संजमेण तवेण य । सिद्धिमग्गमणुप्पत्ता, ताइणो पूर्वकर्माणि संयमेन सिद्धिमार्गमनुप्राप्तास्त्रायिणः [ ] परिनिथ्बुडा ॥ त्ति बेमि - तपसा च । परिनिर्वृताः ॥ - इति ब्रवीमि
SR No.010809
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorMishrimalmuni
PublisherMarudharkesari Sahitya Prakashan Samiti Jodhpur
Publication Year
Total Pages335
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy