SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ नाविकार, सूत्र मूल- धूव-गेत्ति वमणे य, वत्थीकम्म विरेयणे । अंजणे दंतवणे य, गायम्भंग विभूसणे ॥ संस्कृत-- धूमनेत्र वमनं च वस्तिकर्म विरेचनम् । अञ्जनं दन्तवणं च गात्राभ्यंगविभूषणः ॥ (१०) मूल - सव्वमेयमणाइण्णं णिग्गंथाण महेसिणं । संजमम्मि य जुत्ताणं लहुभूयविहारिणं ।। संस्कृत- सर्वमेतदनाचीणं निर्ग्रन्थानां महर्षीणाम् । संयमे च युक्तानां लघुभूतविहारिणाम् ।। मूल -- पंचासवपरिन्नाया, तिगुत्ता छसु संजया । पंच णिग्गहणा धीरा, निग्गंथा उज्जुदंसिणो । संस्कृत -- पञ्चास्रवपरिज्ञातास्त्रिगुप्ताः षट्सु संयताः । पञ्चनिग्रहणा धीराः निन्या ऋजुदर्शिनः ।। मूल- आयावयंति गिम्हेसु, हेमतेसू अवाउडा । वासासु पडिसंलीणा, संजया सुसमाहिया ॥ संस्कृत- आतापयन्ति ग्रीष्मेषु हेमन्तेष्वप्रावृताः । वर्षासु प्रतिसंलीनाः संयता सुसमाहिताः ।। मूल-- परीसहरिऊदंता, धुयमोहा जिइंदिया । सम्वदुक्खप्पहीणट्ठा, पक्कमति महेसिणो । संस्कृत- परीषहरिपुदान्ता घुतमोहा जितेन्द्रियाः । सर्वदुःखप्रहाणार्थ प्रक्रामन्ति महर्षयः ।।
SR No.010809
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorMishrimalmuni
PublisherMarudharkesari Sahitya Prakashan Samiti Jodhpur
Publication Year
Total Pages335
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy