________________
१४
मूल
मूल
संस्कृत
संस्कृत — अष्टापदश्च नालिका छत्रस्य धारणमनर्थाय । चकित्स्यमुपानही पादयोः, समारम्भश्च ज्योतिषः ॥ शय्यातरपिण्डश्च, आसन्दी पर्यङ्ककः । गृहान्तर निषद्या च गात्रस्योद्वर्तनानि च ॥ गृहिणी वैयावृत्त्यं, या च आजीववृत्तिता । तप्तानिवृतभोजित्वं,
आतुरस्मरणानि
च ॥
---
मूल -
(४–५–६ )
अट्ठावए य नाली य, छत्तस्स धारणट्ठाए ।
तेगिच्छं पाणहा पाए, गिहिणो वेयावडियं निव्वुडमोइत
तत्ता
सेज्जायर पड
च,
गिहंतर निसेज्जा य, गायस्सुव्वट्ठणाणि य ॥
,
समारंभं च जोइणो ॥
जाय आजीव वित्तिया । आउरस्सरणाणि य ॥
आसंदी पलियंकए ।
(3)
मूलए
सिंगवेरे य, उच्छुखंडे
अनिवुडे ।
कंदे मले य सच्चित्तं फले बीए य आमए ॥
मूलकं शृङ्गवेरं च, कन्दो मूलं च सचित्तं
दशर्वकालिक सूत्र
फलं
इक्षुखण्डमनिवृतम् । बीजं चामकम् ॥
(5)
सोवच्चले सिंधवे लोणे, रोमालोणे य सामुद्दे पंसुखारे य, कालालोणे य
संस्कृत -- सौवर्चलं सैन्धवं लवणं रूमालवणं सामुद्र पांशुक्षारश्च काललवणं
आमए ।
आमए ॥
चामकम् ।
चामकम् ।।