SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ १४ मूल मूल संस्कृत संस्कृत — अष्टापदश्च नालिका छत्रस्य धारणमनर्थाय । चकित्स्यमुपानही पादयोः, समारम्भश्च ज्योतिषः ॥ शय्यातरपिण्डश्च, आसन्दी पर्यङ्ककः । गृहान्तर निषद्या च गात्रस्योद्वर्तनानि च ॥ गृहिणी वैयावृत्त्यं, या च आजीववृत्तिता । तप्तानिवृतभोजित्वं, आतुरस्मरणानि च ॥ --- मूल - (४–५–६ ) अट्ठावए य नाली य, छत्तस्स धारणट्ठाए । तेगिच्छं पाणहा पाए, गिहिणो वेयावडियं निव्वुडमोइत तत्ता सेज्जायर पड च, गिहंतर निसेज्जा य, गायस्सुव्वट्ठणाणि य ॥ , समारंभं च जोइणो ॥ जाय आजीव वित्तिया । आउरस्सरणाणि य ॥ आसंदी पलियंकए । (3) मूलए सिंगवेरे य, उच्छुखंडे अनिवुडे । कंदे मले य सच्चित्तं फले बीए य आमए ॥ मूलकं शृङ्गवेरं च, कन्दो मूलं च सचित्तं दशर्वकालिक सूत्र फलं इक्षुखण्डमनिवृतम् । बीजं चामकम् ॥ (5) सोवच्चले सिंधवे लोणे, रोमालोणे य सामुद्दे पंसुखारे य, कालालोणे य संस्कृत -- सौवर्चलं सैन्धवं लवणं रूमालवणं सामुद्र पांशुक्षारश्च काललवणं आमए । आमए ॥ चामकम् । चामकम् ।।
SR No.010809
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorMishrimalmuni
PublisherMarudharkesari Sahitya Prakashan Samiti Jodhpur
Publication Year
Total Pages335
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy