SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ तइयं खुड्डयायारकहा अज्झयणं (१) मूल- संजमे सुटिअप्पाणं, विप्पमुक्काण ताइणं । तेसिमेयमणाइण्णं, णिग्गंथाण महेसिणं ।। संस्कत--- संयमे सुस्थितात्मानां विप्रमुाक्तनां त्रायिणाम् । तेषामेतदनाचीर्ण निम्रन्थानां महर्षिणाम् ।। मूल- उद्देसियं कीयगडं, नियागमभिहडाणि य । राइभत्ते सिणाणे य, गंधमल्ले य बीयणे ।। सन्निही गिहिमत्त य, रायपिंडे किमिच्छए । संबाहणा दंतपहोयणा य, संपुच्छणा देहपलोयणाय ।। संस्कृत- औद्देशिकं क्रीतकृतं नित्याग्रमभिहतानि च । रात्रिभक्त स्नानं च, गन्धमाल्ये च बोजनम् ।। सन्निधिह्यमत्र च, राजपिण्डः किमिच्छकः । सम्बाधनं दन्तप्रधावनं च, संप्रच्छनं देहप्रलोकनं च ।।
SR No.010809
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorMishrimalmuni
PublisherMarudharkesari Sahitya Prakashan Samiti Jodhpur
Publication Year
Total Pages335
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy