SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ २७८ संस्कृत मूल संस्कृत यस्यैवमात्मा तु भवेन्निश्चितः त्यजेद्देहं न खलु धर्मशासनम् । तं तादृशं न प्रचालयन्तीन्द्रियाणि उपयद् वाता इव सुदर्शनं गिरिम् ।। (१८) इन्वेव संपत्सिय बुद्धिमं नरो आयं उवायं विविहं वियाणिया । वाया अमाणसेणं तिगुत्तिगुतो जिणवयणमहिट्ठिनासि ॥ काएण इत्येवं संदृश्य बुद्धिमान् नरः आयमुपायं विविधं विज्ञाय । कायेन वाचाथ मानसेन त्रिगुप्तिगुप्तो जिनवचनमधितिष्ठेत् पढमा रहबक्का चूलिया सम्मठे । [] दशवेकालिकसूत्र - त्ति बेमि - इति ब्रवीमि
SR No.010809
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorMishrimalmuni
PublisherMarudharkesari Sahitya Prakashan Samiti Jodhpur
Publication Year
Total Pages335
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy