SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ २७६ दशवकालिकसूत्र संस्कृत भुक्त्वा भोगान् प्रसह्यचेतसा तथाविधं कृत्वाऽसंयम बहुम् । गति च गच्छेदनभिध्यातां दुःखां बोधिश्च तस्य नो सुलभा पुनः पुनः ।। मूल इमस्स ता नेरइयस्स जंतुणो दुहोवणीयस्स किलेसवत्तिणो । पलिओवमं झिज्जइ सागरोवमं किमंग पुण मज्म इमं मणोदुहं ॥ अस्य तावन्नारकस्य जन्तोः उपनीतदुःखस्य क्लेशवृत्तेः । पल्योममं क्षीयते सागरोपमं किमङ्ग पुनर्ममेदं मनोदुःखम् ।। संस्कृत मूल न मे चिरं दुक्खमिणं भविस्सई असासया भोग पिवास जंतुणो । न चे सरीरेण इमेण वेस्सई अविस्सई जीवियपज्जवेण मे॥ न मे चिरं दुःखमिदं भविष्यति अशाश्वती भोग पिसासा जन्तोः । न चेच्छरीरेणानेनापैष्यति अपेष्यति जीवित-पर्यवेण मे ।। संस्कृत जस्सेवमप्पा उ हवेज्ज निच्छिओ चएज्ज देहं न उ धम्मसासणं । तं तारिसं नो पयलेति इंदिया उतवाया व सुदसणं गिरि ॥
SR No.010809
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorMishrimalmuni
PublisherMarudharkesari Sahitya Prakashan Samiti Jodhpur
Publication Year
Total Pages335
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy