________________
२७०
दशवकालिकसूत्र
मूल- जया व वंदिमो होइ पच्छा होइ अदिमो ।
देवया व चुया ठाणा स पच्छा परितप्पइ ।। संस्कृत- यदा च वन्द्यो भवति पश्चाद् भवत्यवन्द्यः ।
देवतेव च्युता स्थानात् स पश्चात् परितप्यते ॥
मूल- जया य पूइमो होइ पच्छा होइ अपूइमो ।
राया व रज्जपमठो स पच्छा परितप्पइ ॥ संस्कृत- यदा च पूज्यो भवति पश्चाद् भवत्यपूज्यः ।
राजेव राज्यप्रभ्रष्टः स पश्चात् परितप्यते ।।
मूल- जया य माणिमो होइ पच्छा होइ अमाणिमो ।
सेट्ठिम्य कवडे छूढो स पच्छा परितप्पइ ॥ संस्कृत- यदा च मान्यो भवति पश्चाद् भवत्यमान्यः ।
श्रेष्ठीव कर्वटे क्षिप्तः स पश्चात् परितप्यते ।।
मूल- जया य थेरओ होइ समइक्कंतजोव्वणो ।
मच्छोव्य गलं गिलिता स पच्छा परितप्पइ ॥ संस्कृत--- यदा च स्थविरो भवति समतिक्रान्तयौवनः ।
मत्स्य इव गलं गिलित्वा स पश्चात् परितप्यते ।।