SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ २६८ दशकालिकसूत्र (१२) बन्धो गृहवासः, मोक्षः पर्यायः । (१३) सावद्यो गृहवासः अनवद्यः पर्यायः । (१४) बहुसाधारणा गृहिणां कामभोगाः । (१५) प्रत्येकं पुण्यपापम् । (१६) अनित्यं खलु भो, मनुजानां जीवितम् । कुशाग्र जलबिन्दु चञ्चलम् । (१७) बहु च खलु भो पापकर्म प्रकृतम् । (१८) पापानां खलु भो, कृतानां कर्मणां पूर्व दुश्चीर्णानां दुष्प्रति क्रान्तानां वेदयित्वा मोक्षः, नास्त्यवेदयित्वा, तपसा वा शोषयित्वा । अष्टादशपदं भवति । भवति चात्र श्लोक- । मूल- जया य चयई धम्म अणज्जो भोगकारणा । से तत्थ मुछिए बाले आयइं नावबुज्नइ ॥ संस्कृत-- यदा च त्यजति धर्म अनार्यो भोगकारणात् । स तव मूच्छितो बाल आयति नावबुध्यते । (२) मूल- जया ओहाविओ होइ इंदो वा पडिओ छमं । सव्वषम्म - परिभट्ठो स पच्छा परितप्पइ ।। संस्कृत- यदाऽवधावितो भवति इन्द्रो वा पतितः क्षमाम् । सर्वधर्म . परिभ्रष्टः स पश्चात्परितप्यते ॥
SR No.010809
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorMishrimalmuni
PublisherMarudharkesari Sahitya Prakashan Samiti Jodhpur
Publication Year
Total Pages335
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy