SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ मूल संस्कृत - कथं पदे मूल मूल संस्कृत संस्कृत -- वस्त्र मूल संस्कृत कहं न कुज्जा पए पए - बीयं सामण्णपुव्वयं अज्कयणं (१) सामण्णं, जो कामे न निवारए । विसीयतो, संकष्पस्स वसंगओ ॥ नु पदे कुर्याच्छ्रामण्यं यः कामान्न विषीदन् सङ्कल्पस्य (२) वत्थगंधमलंकारं, अच्छन्दा जे न भुजन्ति, न से गन्धमलङ्कारं, स्त्रियः अच्छन्दा ये न भुञ्जन्ति न ते इत्थीओ सयणाणि चाइति च । शयनानि त्यागिन इत्युच्यते ॥ (३) जे य कन्ते पिए भोए, लद्ध साहीणे चयइ भोए से, हु चाइ लब्धान् यश्च कान्तान् प्रियान् भोगान्, स्वाधीनस्त्यजति भोगान्, स एव (४) समया प्रेक्षया परिव्रजतः न सा मम नाप्यहमपि तस्या, निवारयेत् । वशंगतः ॥ , य । वच्चइ ॥ विपिट्ठिकुव्वई । त्ति वुच्चइ ॥ समाए हाए परिव्वयंतो, सिया मणो णिस्सरई बहिद्धा । न सा महं नो वि अहं पितोसे, इच्चेव ताओ विणएज्ज रागं ।। विपृष्ठीकरोति । त्यागीत्युच्यते ॥ स्यान्मनो निःसरित बहिस्तात् । इत्येवं तस्या व्यपनयेद् रागम् ॥
SR No.010809
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorMishrimalmuni
PublisherMarudharkesari Sahitya Prakashan Samiti Jodhpur
Publication Year
Total Pages335
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy