SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ २६६ दशवकालिकसूत्र (७) अहरगइ वासोवसंपया। (८) दुल्लमे खलु भो गिहोणं धम्मे गिहिवासमज्से वसंताणं । (९) आयके से वहाय होइ। (१०) संकप्पे से वहाय होइ। (११) सोवक्केसे गिहवासे निरुवक्केसे परियाए। (१२) बंधे गिहवासे, मोक्खे परियाए। (१३) सावज्जे गिहवासे, अणवज्जे परियाए । (१४) बहुसाहारणा गिहीणं कामभोगा। (१५) पत्तेयं पुण्ण-पावं। (१६) अणिच्चे खलु भो मणुयाण जोविए कुसग्गजलबिदुचंचले। (१७) बहुं च खलु पावं कम्मं पगडं। (१८) बहुं च खलु भो, कडाणं कम्माणं पुब्धि दुच्चिण्णाणं, दुप्पडिक्कताणं वेयइत्ता मोक्खो, नत्थि अवेयइत्ता, तवसा वा झोसइत्ता। अट्ठारसम पयं भवइ । भवइ य इत्थ सिलोगो। संस्कृत- तद्यथा (१) हं हो दुःषमायां दुष्प्रजीविनः । (२) लघुस्वका इत्वरिका कामभोगाः । (३) भूयश्च सातिबहुला मनुष्याः । (४) इदं च मे दुख न चिरकालोपस्थायि भविष्यति । (५) अवमजनपुरस्कारः। (६) वान्तस्य प्रत्यापानम्। ७) अधरगतिवासोपसंपदा। (८) दुर्लभः खलु भो गृहिणां धर्मो गृहवासमध्ये वसताम् । (6) आतङ्कस्तस्य वधाय भवति । (१० सङ्कल्पस्तस्य वधाय भवति । (११) सोपक्लेशो गृहवासः, निरुपक्लेशः पर्यायः ।
SR No.010809
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorMishrimalmuni
PublisherMarudharkesari Sahitya Prakashan Samiti Jodhpur
Publication Year
Total Pages335
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy