SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ २६२ दशवकालिकसूर (१९) न जाइमत्ते नय स्वमत्त न लाभमत्त न सुएण मत्ते। मयाणि सव्वाणि विवज्जइत्ता धम्ममाणरए जे स मि संस्कृत- न जातिमत्तो न च रूपमत्तो न लाभमत्तो न श्रुतेन मत्तः । मदान् सर्वान् विवय॑ धर्मध्यानरतो यः स भिक्षः ।। (२०) पवेयए अज्जपयं महामुणी धम्मे ठिो ठावयई परं पि । निक्खम्म बज्जेज्ज कुसीलालगं न यावि हस्सकुहए जे स भिक्ख ॥ संस्कृत- प्रवेदयेदार्यपदं महामुनिधर्म स्थितः स्थापयति परमपि । निष्क्रम्य वर्जयेत् कुशीललिगं ___ न चापि हास्य कुहको यः स भिक्ष ः॥ (२१) मूल- तं देहवासं असुइं असासयं सया चए निच्च हियट्ठियप्पा । छिदित्त जाईमरणस्स बंधणं उवेइ भिक्ख अपुणागमं गई। संस्कृत -- तं देहवासमशुचिमशाश्वतं सदा त्येन्नित्यहितः स्थितात्मा। छित्वा जातिमरणस्य बन्धनमुपैति भिक्षरपुनरागमां गतिम् ॥ - इति अबीमि बसम एभिक्खु अजायणं समत्त ।
SR No.010809
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorMishrimalmuni
PublisherMarudharkesari Sahitya Prakashan Samiti Jodhpur
Publication Year
Total Pages335
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy