SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ २५२ सस्कृत- अनिलेन न व्यजेन्न व्यजयेद् हरितानि न छिन्द्यान्न छेदयेत् । बीजानि सदा विवर्जयन् सचित्त नाहरेद्यः स भिक्ष: ॥ वहणं मूल संस्कृत - मूल संस्कृत मल - तम्हा हननं तस्मादौ शिकं रोइय पंच थावराण होइ पुढवितणकट्ठनिस्सियाणं । उद्द सियं न भुजे it for पए न पयावए जे स भिक्खू ॥ त्रस-स्थावराणां भवति पृथ्वीतृणकाष्ठनिश्रितानाम् । न भुञ्जीत नो अपि न पचेन्न पाचयेद्यः स भिक्षुः ॥ (५) पञ्च तस रोचयित्वा अह (४) नायपुत वयणे अत्तसमे मन्नोज्ज छप्पि काए । - य फासे महव्वयाई पंचासव संवरे जे स भिक्खू ॥ चत्तारि मे ज्ञातपुत्रवचनं आत्मसमान् मन्येत षडपि कायान् । स्पृशेन्महाव्रतानि च पञ्चास्रवान् संवृणुयाद्यः स भिक्षु ॥ (६) सया कसाए धुवजोगी य हवेज्ज बुद्धवयणे । दशवेकालिकसूत्र निज्जायस्वरए गिहिजोगं परिवज्जए जे स भिक्खू ॥ संस्कृत - चतुरो वमेत्सदा कषायान् ध वयोगी च भवेद् बुद्धवचने । अघनो निर्जातरूपरजतो गृहियोगं परिवर्जयेद्यः स भिक्षुः ॥
SR No.010809
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorMishrimalmuni
PublisherMarudharkesari Sahitya Prakashan Samiti Jodhpur
Publication Year
Total Pages335
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy