SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ दसम स भिक्खु अज्झयणं (१) निक्खम्ममाणाए बुद्धवयणे निच्चं चित्तसमाहिओ हवेज्जा । इत्थीण वसं न यावि गच्छे वंतं नो पडियायई जे स भिक्खू । निष्क्रम्याज्ञया बुद्धवचने नित्यं समाहितचित्तो भवेत् । स्त्रीणां वशं न चापि गच्छेद् ___ वान्तं न प्रत्यादत्त यः स भिक्ष:।। संस्कृत मूल पुढवि न खणे न खणावए ___सीओदगं न पिए न पियावए । अगणिसत्यं जहा सुनिसियं तं न जले न जलावए जे स भिक्खू ॥ संस्कृत- पृथ्वी न खनेन्न खानयेत्, शीतोदकं न पिबेन पाययेत् । अग्निशस्त्रं यथा सुनिशितं तन्न ज्वलेन ज्वलयेद्यः स भिक्षु ।। मूल अनिलेण न वीए न बीयावए हरियाणि न छिदे न छिदावए । बीयाणि सया विवज्जयंतो सच्चित नाहारए जे स भिक्खू ।
SR No.010809
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorMishrimalmuni
PublisherMarudharkesari Sahitya Prakashan Samiti Jodhpur
Publication Year
Total Pages335
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy