SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ २४२ दशवकालिक सूत्र संस्कृत- इमानि खलु तानि स्थविरैर्भगवद्भिश्चत्वारि विनयसमाधिस्थानानि प्रज्ञप्तानि । तद्यथा-विनयसमाधिः, श्रुतसमाधिः, तपःसमाधिः, आचारसमाधिः । विनये श्रुते तपसि आचारे नित्यं पण्डिताः। अभिरामयन्ति आत्मानं ये भवन्ति जितेन्द्रियाः ।। मूल- चम्विहा खलु विणयसमाही भवइ। तं जहा-अणुसासिज्जतो सुस्सूसइ, सम्म संपडिवज्जइ, वेयमाराहयइ, न य भवइ अत्तसंपग्गहिए, चउत्थं पयं भवइ । भवइ य इत्थ सिलोगोपेहेइ हियाणुसासणं सुस्सूसइ तं च पुणा अहिए। न य माणमएण मज्जइ विणयसमाही आयट्ठिए॥ संस्कृत- चतुर्विधः खलु: विनयसमाधिर्भवति । तद्यथा-अनुशास्यमानाः शुभ षते, सम्यक् सम्प्रतिपद्यते, वेदमाराधयति, न च भवति सम्प्रगृहीतात्मा चतुर्थं पदं भवति । भवति चात्र श्लोकःस्पृहयति हितानुशासन शुश्रूषते तच्च पुनरधितिष्ठति । न च मान मदेन माद्यति विनयसमाधावायतार्थिकः ।। मूल चविहा खलु सुयसमाही भवइ । तं जहा-सुयं मे भवित. त्ति अज्झाइयव्य भवइ । एगग्गचित्तो भविस्सामि त्ति अज्झाइयव्य भवइ । अप्पाणं ठावइस्सामि त्ति अज्झाइयव्वं भवइ । ठिओ परं ठावइस्सामि त्ति अज्झाइयव्वं भवह। चउत्थंपय भवइ। भवइ य इत्थ सिलोगोनाणमेगग्गचित्तो य ठिओ ठावयई परं । सुयाणि य अहिज्जित्ता रओ सुयसमाहिए ॥
SR No.010809
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorMishrimalmuni
PublisherMarudharkesari Sahitya Prakashan Samiti Jodhpur
Publication Year
Total Pages335
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy