________________
मूल -
मूल
नवम विणयसमाही अज्झयणं (चउत्थो उद्देसो)
संस्कृत -- श्र ुतं मया आयुष्मन् तेन भगवता एवमाख्यातम् - इह खलु स्थविरैर्भगवद्भिश्चत्त्वारि विनयसमाधि स्थानानि प्रज्ञप्तानि ।
(१)
सुयं मे आउस तेण भगवया एवमक्खायं - इह खलु थेरेहि भगवंतेहि चत्तारि विणयसमाहिठाणा पन्नत्ता ।
मूल -
(२)
कयरे खलु ते थेरेहिं भगवंतेहि चत्तारि विजयसमाहिठाणा
पन्नत्ता ।
संस्कृत - कतराणि खलु तानि स्थविरैर्भगवद्भिश्चत्वारि विनयसः स्थानानि प्रज्ञप्तानि ।
(३)
इमे खलु तेथेरेहिं भगवंतहि चत्तारि विणयसमाहिठाणा पन्नत्ता । तं जहा - विजय : माही, सुयसमाही, तवसमाही आयारसमाही ।
,
विणए सुए अ तवे आधारे निच्चं पंडिया । अभिरामयति अप्पाणं जे भवंति जिड़ दिया ||
२४०