SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ मूल - मूल नवम विणयसमाही अज्झयणं (चउत्थो उद्देसो) संस्कृत -- श्र ुतं मया आयुष्मन् तेन भगवता एवमाख्यातम् - इह खलु स्थविरैर्भगवद्भिश्चत्त्वारि विनयसमाधि स्थानानि प्रज्ञप्तानि । (१) सुयं मे आउस तेण भगवया एवमक्खायं - इह खलु थेरेहि भगवंतेहि चत्तारि विणयसमाहिठाणा पन्नत्ता । मूल - (२) कयरे खलु ते थेरेहिं भगवंतेहि चत्तारि विजयसमाहिठाणा पन्नत्ता । संस्कृत - कतराणि खलु तानि स्थविरैर्भगवद्भिश्चत्वारि विनयसः स्थानानि प्रज्ञप्तानि । (३) इमे खलु तेथेरेहिं भगवंतहि चत्तारि विणयसमाहिठाणा पन्नत्ता । तं जहा - विजय : माही, सुयसमाही, तवसमाही आयारसमाही । , विणए सुए अ तवे आधारे निच्चं पंडिया । अभिरामयति अप्पाणं जे भवंति जिड़ दिया || २४०
SR No.010809
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorMishrimalmuni
PublisherMarudharkesari Sahitya Prakashan Samiti Jodhpur
Publication Year
Total Pages335
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy