SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ २३६ दशवकालिकसूत्र मूल (१२) तहेव डहरं व महल्लगं वा इत्थी पुमं पव्वइयं निहिं वा । नो होलए नो वि य खिसएज्जा च कोहं च चए स पज्जो॥ तथव डहरं च महान्तं वा स्त्रियं पुमान्सं प्रवजितं गृहिणं वा । नो होलयेन्नो अपि च खिसयेत् स्तम्भं च क्रोधं च त्यजेत् स पूज्यः । संस्कृत जे माणिया सययं माणयंति जत्तण कण्णं व निवेसयंति । ते माणए माणरिहे तवस्सी जिईदिए सच्चरए स पुज्जी॥ ये मानिताः सततं मानयन्ति यत्नेन कन्यामिव निवेशयन्ति । तन्मानयेन्मानाहीतपस्विनो जितेन्द्रियान सत्यरतान स पूज्यः ।। संस्कृत- मूल तेसि गुरूणं गुणसागराणं सोच्चाण मेहावि सुभासियाई। चरे मुणी पंचरए तिगुत्तो चउक्कसायावगए स पुज्जो ॥ तेषां गुरूणां गुणसागराणां श्रुत्वा मेधावी सुभाषितानि । चरेन्मुनिः पञ्चरतस्त्रिगुप्तः अपगतकषायचतुष्कः स पूज्यः ।। संस्कृत
SR No.010809
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorMishrimalmuni
PublisherMarudharkesari Sahitya Prakashan Samiti Jodhpur
Publication Year
Total Pages335
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy