SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ २३४ मूल संस्कृत मूल - संस्कृत मूल संस्कृत - अवण्णवायं परम्मुहस्स पच्चक्सओ परिणीयं च भासं । ओहारिणि अप्पियकारिणि च भासं न भासेज्ज सया स पुज्जो ॥ अवर्णवाद (e) पराङ्मुखस्य प्रत्यक्षतः प्रत्यनीकां च भाषाम् । च च अवधारिणीमप्रियकारिणीं गुण : भाषां न भाषेत सदा स पूज्यः ॥ (१०) अलोलुए अक्कुहए अपिसुणे आवि नो भावए नो वि य भावियप्पा अकोउहल्लो य सया स पुज्जो ॥ अलोलुपोऽकुहको माय विज्ञाय अपिशुनश्चापि अदोनवृत्तिः । नो भावयन्नो अपि च भावितात्मा अकौतूहलश्च सदा स पूज्यः ॥ (११) गुणेहि साहू अगुणेहि साह गिण्हाहि साहु-गुण मुंचऽसाहू । वियाणिया अप्यगमप्पणं जो रागदोसेहि समो स पुज्जो ॥ साघुरगुणैरसाधुः गृहाण साधु गुणान् मुञ्चासाधून् । आत्मकमात्मकेन यो राग-द्वेषयोः समः स पूष्यः । अमाई अदोणवित्ती । दशवैकालिकसूत्र
SR No.010809
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorMishrimalmuni
PublisherMarudharkesari Sahitya Prakashan Samiti Jodhpur
Publication Year
Total Pages335
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy