SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ २२० मूल- तहेव दीसंति संस्कृत — तथैव दृश्यन्ते मूल मूल - मूल तहेव दीसंति संस्कृत -- तथैवाविनीतात्मानो दृश्यन्ते तथैव दृश्यन्ते मस्कृत तव दीसंति - संस्कृत - ये (2) सुविणीयप्पा लोगंसि नर-नारिओ । सुहमेहता इटिं पत्ता महायसा ॥ दशवैकालिकसूत्र नर नार्यः । सुविनीतात्मानो लोके सुखमेधमाना ऋद्धि प्राप्ता महायशसः ।। ( १० - ११) अविणीयप्पा देवा जक्खा य गुज्झगा । दुहमेहंता अभियोगमुट्ठिया ॥ सुविणीयप्पा देवा जक्खा य गुज्झगा । सुहमेहंता इटिं पत्ता महायसा ॥ - देवा यक्षाश्च गुह्यकाः । दुःखमेधमाना आभियोग्यमुपस्थिताः ॥ सुविनीतात्मानो देवा यक्षाश्च गृह्यकाः । सुखमेधमाना ऋद्धि प्राप्ता महायशसः ।। (१२) जे आयरिय- उवज्झायाणं सुस्सुसा arjकरा । तेसि सिक्खा पवति जलसित्ता इव पायवा ॥ आचार्योपाध्याययोः सुश्रूषावचनकराः । तेषां शिक्षा प्रवर्धन्ते जलसिक्ता इव पादपाः ॥ ( १३ – १४ ) अप्पणट्ठा परट्ठा वा सिप्पा णेउणियाणि य । गिहिणो उवभोगट्ठा इह लोगस्स कारणा ॥ जेण बंध वहं घोरं परियावं च दारुणं । सिक्खमाणा नियच्छंति जुत्ता ते ललिइंदिया ॥ आत्मार्थं परार्थं वा शिल्पानि नैपुण्यानि च । गृहिण उपभोगार्थं इहलोकस्य कारणाय ।। येन बन्धं वधं घोरं परितापं च दारुणम् । शिक्षमाणा नियच्छन्ति युक्तास्ते ललितेन्द्रियाः ॥
SR No.010809
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorMishrimalmuni
PublisherMarudharkesari Sahitya Prakashan Samiti Jodhpur
Publication Year
Total Pages335
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy