SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ २१६ मूल संस्कृत- --- मूल -- मूल संस्कृत (४) विजयं पि जो उवाएणं चोइओ दिव्यं सो सिरिमेज्जति दंडेण -- विनयमपि य उपायेन चोदितः दिव्यां स श्रियमायान्तीं दण्डेन ( ५-६ ) संस्कृत - तथैवाविनीतात्मान दृश्यन्ते तथैव दृश्यन्ते तहेव दोसंति अविणीयप्पा उववज्झा हया गया । तहेव दीसंति दुहमेहंता अभिगमुट्ठिया ॥ सुविणीयप्पा उववज्झा हया गया । सुहमेहता इढिपत्ता महायसा ॥ दशवेकालिकसूत्र कुप्पई नरो । पहिए | तहेव दीसंति कुप्यति नरः । प्रतिषेधति ॥ उपवाह्या हया गजाः । दुःखमेधमानाः अभियोग्यमुपस्थिताः ॥ मुविनीतात्मान उपवाह्या या गजाः । सुखमेधमानाः ऋद्धि प्राप्ता महायशसः ॥ (७–८) अविणोयप्पा लोगंसि नर-नारिओ । विगलितेंदिया || दुहमेहंता छाया दंड-सत्थ परिजुष्णा असम्भ वयणेहि य । कलुणा विवन्नछंश खुप्पिवासाए - परिगया || - नायः । तथैवाविनीतात्मानो लोके नर दृश्यन्ते दुःखमेघमाना 'छाता' विकलितेन्द्रियाः ।। दण्ड-शस्त्राभ्यां परिजीर्णाः वचनश्च । असभ्य विपन्नच्छन्दसः क्षुत्पिपासया परिगताः ।। करुणा
SR No.010809
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorMishrimalmuni
PublisherMarudharkesari Sahitya Prakashan Samiti Jodhpur
Publication Year
Total Pages335
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy