SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ मूल संस्कृत मूल नवम विणयसमाही अज्कयणं (बीओ उद्दे सो) मूलाओ (१-२ ) खंधप्पभवो दुमस्स, खंधाओ पच्छा समुर्वेति साहा 1 साहप्पसाहा विरुहंति पत्ता तओ से पुष्कं च फलं रसो य ॥ एवं धम्मस्स विणओ मूलं परमो से मोक्खो । जेण किति सुय सिग्धं निस्सेसं चाभिगच्छई ॥ मूलात्स्कन्धप्रभवो संस्कृत- शाखाः । स्कन्धात्पश्चात्समुपयन्ति शाखाभ्यः प्रशाखा विरोहन्ति पत्राणि ततस्तस्य पुष्पं च फलं च रसश्च ।। एवं धर्मस्य येन कीर्ति द्र मस्य विनयो मूलं परमस्तस्य मोक्षः । तं श्लाघ्यं निःशेषं चाधिगच्छति ॥ (३) दुव्वाई नियडी जे य चंडे मिए थद्ध बुज्झइ से अविणीयप्पा कट्ठे सोयगयं यश्च चण्डो मृगः स्तब्धो दुर्बादी निकृतिः उते सोऽविनीतात्मा काष्ठं स्रोतोगतं २१६ सढे | जहा ॥ शठः । यथा ॥
SR No.010809
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorMishrimalmuni
PublisherMarudharkesari Sahitya Prakashan Samiti Jodhpur
Publication Year
Total Pages335
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy