SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ दशकालिकसूत्र २१४ संत यथा निशान्ते तपन्नर्चिमाली प्रभासते केवनं भारतं तु । एवमाचार्यः श्रुतशीलबुद्धया विराजते सुरमध्य इव चन्द्रः ।। यथा शशी कौमुदीयोगयुक्तो नक्षत्र-तारागणपरिवृतात्मा । खे शोभते विमलेनमुक्ते एवं गणी शोभते भिक्षुमध्ये ।। मूल संस्कृत-- महागरा आयरिया महेसी ___ समाहिजोगे सुयसीलबुद्धिए । संपाविउकामे अणुतराई आराहए तोसए धम्मकामी ॥ महाकरान् आचार्यान् महर्षिणः समाषियोगस्य श्रुतशीलबुद्धया । सम्प्राप्तुकामोऽनुत्तराणि आराधयेत्तोषयेद्धर्मकामी ।। (१७) सोच्चाण मेहावी सुभासियाई सुस्सूसए मायरियमप्पमत्तो । आराहइत्ताण गुणे अणेगे से पावई सिद्धिमणुत्तरं ॥ -त्ति बेमि श्रुत्वा मेधावी सुभाषितानि शुभ षयेत् आचार्यान् अप्रमत्तः । आराध्य गुणान् अनेकान् सः प्राप्नोतिसिद्धिमनुत्तराम् ।। - इति बबीमि नवम विषय-माही अनायणे पामो उद्देतो समत्त ।
SR No.010809
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorMishrimalmuni
PublisherMarudharkesari Sahitya Prakashan Samiti Jodhpur
Publication Year
Total Pages335
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy