SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ २१२ मूल संस्कृत— मूल - संस्कृत मूल (१२) पड जे । जस्संतिए धम्मपयाई तस्संतिए वेणइयं सक्कारए सिरसा पंजलीओ कार्याfग्गरा भो मणसा य णिच्चं ॥ यस्यान्तिके धर्मपदानि शिक्षेत तस्यान्तिके वैनयिकं प्रयुञ्जीत । सत्कुर्वीत शिरसा प्राञ्जलिकः कायेन गिरा भो मनसा च नित्यम् ॥ (१३) लज्जा दया संजम बंभचरं सिक्वे कल्लाणभागिस्स विसोहिठाणं । मे गुरु सययमणुसासयति ते हं गुरु सययं पूययामि ॥ लज्जा दया संयमो ब्रह्मचर्यं कल्याणभागिनः विशोधिस्थानम् । ये माँ गुरवः सततमनुशासन्ति तानहं गुरून् सततं पूजयामि ॥ (१४-१५) जहा निसंते तवणच्चिमाली पभासई केवल भारहं तु । एवायरिओ सुयसीलबुद्धि ए विरायई सुरमज्मे ब इंदो ॥ जहा ससी को मुद्द जोगजुत्तो तारागणपरिबुडप्पा नक्खत्त · खे सोहई विमले अम्ममुक्के एवं गणी सोहइ भिक्खुमज्झे ॥ 1 दशर्वकालिकसूत्र
SR No.010809
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorMishrimalmuni
PublisherMarudharkesari Sahitya Prakashan Samiti Jodhpur
Publication Year
Total Pages335
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy