SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ २१० मूल संस्कृत- मूल संस्कृत --- मूल संस्कृत (e) सोसेण गिरि पि भिन्दे सिया हु सिया हु सोहो कुविओ न भक्ले । सिया न भिदेज्ज व सतिभग्गं न यावि मोक्लो गुरुहीलगाए । स्यान्न स्यात्खलु शीर्षेण गिरिमपि भिन्द्यात् स्यात्खलु सिंहः कुपितो न भक्षेत् । भिन्द्याद्वा शक्त्यग्र न चापि मोक्षो गुरुहीलनया ॥ (१०) आयरियपाया पुण अप्पसन्ना अबोहि आसायण नत्थि मोक्खो । अणाबाह सुहाभिकंली गुरुप्प सायाभिमुहो सम्हा रमेज्जा ॥ आचार्य पादाः पुनरप्रसन्नाः अबोधिमाशातनया नास्ति मोक्षः । तस्मादनाबाघसुखाभिकांक्षी गुरुप्रसादाभिमुखो (११) जहाहिबग्गी जलणं नमंसे एवायरियं रमेत ॥ नाणाहुईमंतपयामिसितं । उचिट्ठएन्ना अनंतनाणोवगओ वि संतो ॥ यथाऽहिताग्निर्ज्वलनं नमस्येद् नानाहुतिमन्त्रपदाभिषिक्तम् । एवमाचार्यमुपतिष्ठेत अनन्तज्ञानोपगतोऽपि सन् ॥ दशर्वकालिकसूत्र
SR No.010809
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorMishrimalmuni
PublisherMarudharkesari Sahitya Prakashan Samiti Jodhpur
Publication Year
Total Pages335
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy