SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ २०६ मूल संस्कृत मल - मूल : S संस्कृत (६) पावगं जलियमवक्कमेज्जा आसीदिसं वा विहु कोव एज्जा । जो वा विसं खायह जीवियट्ठी एसोवमासायणया गुरूणं ॥ यः पावकं ज्वलितमपकामे यः दाशी विषं वापि खलु कोपयेत् । यो वा विषं खादति जीवितार्थी एषोपमाशातनया गुरूणाम् ॥ (७) सिया हु से पावय नो डहेज्जा आसोविसो वा कुविओ न मक्खे । सिया बिसं हालहलं न मारे, न यावि मोक्खो गुरुहीलगाए ॥ स्यात् खलु सः पावको न दहेत्, आशीविषो वा कुपितो न भक्षयेत् । स्यात् विषं हलाहलं न मारयेत् न चापि मोक्षो गुरुहीलनया ॥ (5) जो पव्वयं सिरसा भेत्त मिच्छे सुतं व सोहं पडिबोहएज्जा । वा दए सत्ति अग्गे पहारं एसोवमासायणया गुरूणं ॥ पर्वतं शिरसा भेत्त मिच्छेत् सुप्तं वा सिंहं प्रतिबोषयेत् । यो वा ददीत शक्त्यन े प्रहारं एषोपमाऽशातनया गुरुणाम् ॥ दशर्वकालिकसूत्र
SR No.010809
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorMishrimalmuni
PublisherMarudharkesari Sahitya Prakashan Samiti Jodhpur
Publication Year
Total Pages335
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy