SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ १६६ दशवकालिकसूच (५३) मूल- विवत्ता य भवे सेज्जा नारीणं न लवे कहं। गिहिसंथवं न कुज्जा कुज्जा साहूहि संथवं ।। संस्कृत-- विविक्ता च भवेच्छय्या नारीणां न लपेत्कथाम् । गृहिसंस्तवं न कुर्यात् कुर्यात् साधुभिः संस्तवम् ॥ (५४) मूल- जहा कुक्कुडपोयस्स निच्चं कुललो भयं । एवं ए बंभयारिस्स इत्थीविग्गहमो भयं ॥ संस्कृत- यथा कुक्कुटपोतस्य नित्यं कुललतो भयम् । एवं खलु ब्रह्मचारिणः स्त्रीविग्रहतो भयम् ।। मूल- चित्तमित्ति न निज्झाए नारिं वा सुअलंकियं । भक्सर पिव बठूर्ण दिदिठ पडिसमाहरे ॥ संस्कृत- चित्रभित्ति न निध्यायेन्नारों वा स्वलंकृताम भास्करमिव दृष्ट्वा दृष्टिं प्रतिसमाहरेत् ।। मूल- हत्थ-पाय-पडिच्छिन्न कण्ण-नास-विगप्पियं । अवि वाससई नारिं बंभयारी विवज्जए । संस्कृत- हस्त-पादां प्रतिच्छिन्न, कर्ण-नासाम् विकल्पितं । अपि वर्षशतीं नारी ब्रह्मचारी विवर्जयेत्॥
SR No.010809
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorMishrimalmuni
PublisherMarudharkesari Sahitya Prakashan Samiti Jodhpur
Publication Year
Total Pages335
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy