SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ १६४ दशवकालिकसूत्र (४६) मूल- विठं मियं असंविद्ध परिपुत्र वियं जियं । अयंपिरमणुविग्गं भासं निसिर अत्तवं ॥ संस्कृत --. दृष्टां मितामसंदिग्धां प्रतिपूर्णा व्यक्तां जिताम् । अजल्पाकीमनुद्विग्नां भाषां निसृजेदात्मवान् ।। मूल- आयारपन्नत्तिधरं विदिव्यायमहिज्जगं । वायविक्खलियं नच्चा न तं उवहसे मुणो॥ संस्कृत- आचारप्रज्ञप्तिधरं दृष्टिवादाभिज्ञम् । वाग्विस्खलितं ज्ञात्वा न तमुपहसेन्मुनिः ।। मूल- नक्खत्तं सुमिणं जोगं निमित्त मत भेसजं । गिहिणो तं न आइक्खे भूयाहिगरणं पर्य। संस्कृत- नक्षत्र स्वप्नं योगं निमित्तं मंत्र-भेषजम् । गृहिणस्तनाचक्षीत भूताधिकरणं पदम् ।। (५२) मूल- अन्नहूँ पगडं लयणं भएज्ज सयणसाणं । उच्चारभूमिसंपन्नं इत्थीपसु विवज्जियं ॥ संस्कृत- अन्यार्थ प्रकृतं लयनं भजेत शयनासनम् । उच्चारभूमिसम्पन्न स्त्रीपशुविवर्जितम् ॥
SR No.010809
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorMishrimalmuni
PublisherMarudharkesari Sahitya Prakashan Samiti Jodhpur
Publication Year
Total Pages335
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy