SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ १९२ पशवकालिकसूत्र (४) मूल- इह लोग-पारत्तहियं जेणं गच्छह सोग्गई। बहुस्सुयं पनवासेन्जा पुज्जत्वविणिन्छयं ॥ संस्कृत- इहलोक-परत्र - हितं येन गच्छति सुगतिम् । बहुश्रुतं पर्युपासीत पृच्छेदर्थविनिश्चयम् ।। मूल- हत्यं पायं च कायं च पणिहाय जिइंथिए । अल्लोणगुत्तो निसिए सगासे गुरुणो मुणी॥ संस्कृत- हस्त पादं च कायं च प्रणिधाय जितेन्द्रियः । आलीनगुप्तो निषीदेत सकाशे गुरोमुनिः ॥ (४६) मूल- न पक्खाओ न पुरओ ने व किच्चाण पिट्ठयो । न य उ समासेज्जा चिठेजा गुरुणंतिए । संस्कृत- न पक्षतो न पुरतो नैव कृत्यानां पृष्ठतः । न च उरुं समाश्रित्य तिष्ठेद् गुर्वन्तिके ॥ (४७) मूल- अपुच्छिओ न भासज्जा भासमाणस्त अंतरा । पिट्टिमसं न खाएज्जा माया - मोसं विवज्जए । संस्कृत-- अपृष्टो न भाषेत भाषमाणस्यान्तरा । पृष्ठमांसं न खादेत् माया-मृषा विवर्जयेत् ॥ मूल- अप्पत्तियं जेण सिवा मासु कुप्पेज्ज वा परो । सव्यसो तं न भासेज्जा भासं अहियगामिणि ।। संस्कृत- अप्रीतिर्येन स्याद् आशु कुप्येद्वा परः । सर्वशस्तां न भाषेत भाषा महितगामिनीम् ॥
SR No.010809
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorMishrimalmuni
PublisherMarudharkesari Sahitya Prakashan Samiti Jodhpur
Publication Year
Total Pages335
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy