SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ १६० मूल संस्कृत मूल संस्कृत -- मूल मूल (४०) कोहो य माणो य अणिग्गहीया संस्कृत — योगं माया य लोभो य पवड्ढमाणा । कसाया मूलाइ पुणम्भवस्स ॥ मानश्चानिगृहीतो लोभश्च प्रवर्धमानौ । कृत्स्नाः कषायाः सिञ्चन्ति मूलानि पुनर्भवस्य ॥ चत्तारि एए कसिणा सिचंति क्रोधश्च माया च चत्वार एते युक्तश्च (४१) राइणिएसु विणयं पउ जे, ध्रुवसीलयं सययं न हावएज्जा । कुम्मोव्व अल्लीण-पलीण-गुत्तो, परक्कमेजा तव संजमम्मि || निहं च न बहुमन्नेज्जा संपहासं मिहो कहाहिं न रमे रामाय संस्कृत - निद्रां च न बहु मन्येत संप्रहासं मिथः कथासु न रमेत स्वाध्याये - रात्निकेषु विनयं प्रयुञ्जीत कूर्म ध्रु वशीलतां सततं न हापयेत् । इवालीन- प्रलीन - गुप्तः पराक्रमेत् तपः संयमे ॥ (४२) विवज्जए । रओ सया ॥ (४३) जोगं च समणधम्मम्मि जुंजे अणलसो जुत्तो य समणधम्मम्मि च श्रमणधर्मे श्रमणधर्मे, दशबैकालिकसूत्र विवर्जयेत् । सदा ॥ रतः धुवं । अट्ठ लहइ अणुत्तरं ॥ युञ्जीतानलसो ध्र ुवम् । अर्थं लभतेऽनुत्तरम् ।।
SR No.010809
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorMishrimalmuni
PublisherMarudharkesari Sahitya Prakashan Samiti Jodhpur
Publication Year
Total Pages335
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy