SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ दशवकालिकदून (२५) मूल- लूहवित्ती सुसंतुळे अप्पिच्छे सुहरे सिया। आसुरत्तं न गच्छेज्जा सोच्चाणं जिणसासणं ॥ संस्कृत- रुक्षवृत्तिः सुसन्तुष्टो ऽल्पेच्छः सुमरः स्यात् । आसुरत्वं न गच्छेत् श्रुत्वा जिनशासनम् ॥ मूल- कण्णसोक्वेहि सद्देहि पेम नाभिनिवेसए। दारुणं कक्कसं फासं कारण अहियासए । संस्कृत- कर्णसौख्येषु शाब्देषु प्रेम नाभिनिवेशयेत् । दारुणं कर्कयां स्पर्श कायेनाध्यासीत ॥ (२७) मूल- गृहं पिवासं दुस्सेज्नं सोउण्हं अरई भयं । अहियासे अव्वहिओ देहे दुक्खं महाफलं ॥ संस्कृत- क्षुधां पिपासां दुःशय्यां, शीतोष्णमरति भयम् । अध्यासीताव्यथितो देहे दुःखं महाफलम् ॥ (२८) मूल- अत्यंगम्मि आहारमाइयं संस्कृत- अस्तंगते आहारमादिकं आइच्चे पुरत्याय अणुग्गए। सव्वं मणसा वि न पत्थए । आदित्ये पुरस्ताच्चानुदगते । सर्व मनसापि न प्रार्थयेत् ॥ आदि (२६) मूल- अतितिणे अचवले अप्पमासी मियासणे। हवेज्न उयरे ते थोवं लक्षु न खिसए॥ संस्कृत- ‘अतितिणः' अचपलोड ल्पभाषी मिताशनः । भवेदुदरे दान्तः स्तोकं लब्ध्वा न खिसयेत् ॥
SR No.010809
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorMishrimalmuni
PublisherMarudharkesari Sahitya Prakashan Samiti Jodhpur
Publication Year
Total Pages335
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy