SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ १८२ मूल - -- संस्कृत- बहु बहु सुणेह न य बिट्ठे सुयं सव्वं शृणोति न च दृष्टं श्रुतं मूल- सुयं वा जइ वा मूल मूल- निट्ठाणं पुट्ठो वा वि संस्कृत - निष्ठानं पृष्ठो (२०) कर्णोहि बहु अच्छोहि पेच्छइ । भिक्खू अक्खाउमरिहइ ॥ बह्वक्षीभिः प्रेक्षते । भिक्षुराख्यातुमर्हति ॥ न य केणइ उवाएणं कर्णेः सर्वं संस्कृत - श्रुतं वा यदि वा दृष्टं न लपेदोपघातिकम् । केनचिदुपायेन गृहियोगं समाचरेत् ॥ न च दशनै कालिक (२१) बिट्ठ न लवेज्जोवधाइयं । गिहिजोगं समायरे ॥ संस्कृत - न च भोजने अप्राकं न निर्यू ढरसं वाप्यपृष्ठो वा (२२) रसनिज्जूढं भद्दगं पावगं ति वा । अपुट्ठो वा लाभालाभं न निद्दिसे ॥ भद्रकं पापकमिति वा । लाभालाभं न निर्दिशेत् ।। (२३) न य भोयणम्मि गिद्धो चरे उछं अयंपिरो । अफासूयं न भुजेज्जा कीय मुद्देसियाह ॥ दुगुच्छमजल्पिता । गृद्धश्चरे भुञ्जीत क्रीतमौद्द शिकाहृतम् ॥ (२४) मूल - सन्निहि च न कुव्वेज्जा अणुमायं पि संजए । असंबद्धे हवेज्ज जगनिस्सिए || मुहाजीवी संस्कृत - सन्निधि च न कुर्यादणुमात्रमपि संयतः । असंबद्धो मुधाजीवी भवेब्जगनिश्रितः
SR No.010809
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorMishrimalmuni
PublisherMarudharkesari Sahitya Prakashan Samiti Jodhpur
Publication Year
Total Pages335
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy