SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ १८. दशवकालिकसूत्र मूल- एवमेयाणि जाणिता सव्वभावेण संजए। अप्पमत्तो जए निच्चं सम्बिंदिय समाहिए। संस्कृत- एवमेतानि ज्ञात्वा सर्वभावेन संयतः । अप्रमत्तो यतेत् नित्यं सर्वेन्द्रियसमाहितः ।। (१७) मूल- धुवं च पडिलेहेज्जा जोगसा पायकंबलं । सेज्जमुच्चारभूमि च संथारं अदुवासणं ॥ संस्कृत- ध्रवं च प्रतिलेखयेत् योगेन पात्र-कम्बलम् । शय्यामुच्चारभूमि च संस्तारमथवासनम् ।। मूल- उच्चारं पासवणं खेलं सिंघाण जल्लियं । फासुयं परिलहिता परिठ्ठावेज्ज संजए॥ संस्कृत- उच्चारं प्रस्रवणं वेलं शृंघाण - जल्लिकम् । प्रासुकं प्रतिलेख्य परिष्ठापयेत् संयतः ।। (१९) मूल- पविसित्तु परागारं पाणट्ठा भोयणस्स वा। जयं चिढ़े मियं भासे ग य स्वेसु मणं करे॥ संस्कृत- प्रविश्य परागारं पानार्थं भोजनाय वा। यतं तिष्ठेन्मितं भाषेद् न च रूपेषु मनः कुर्यात् ।।
SR No.010809
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorMishrimalmuni
PublisherMarudharkesari Sahitya Prakashan Samiti Jodhpur
Publication Year
Total Pages335
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy