________________
१८.
दशवकालिकसूत्र
मूल- एवमेयाणि जाणिता सव्वभावेण संजए।
अप्पमत्तो जए निच्चं सम्बिंदिय समाहिए। संस्कृत- एवमेतानि ज्ञात्वा सर्वभावेन संयतः ।
अप्रमत्तो यतेत् नित्यं सर्वेन्द्रियसमाहितः ।।
(१७) मूल- धुवं च पडिलेहेज्जा जोगसा पायकंबलं ।
सेज्जमुच्चारभूमि च संथारं अदुवासणं ॥ संस्कृत- ध्रवं च प्रतिलेखयेत् योगेन पात्र-कम्बलम् ।
शय्यामुच्चारभूमि च संस्तारमथवासनम् ।।
मूल- उच्चारं पासवणं खेलं सिंघाण जल्लियं ।
फासुयं परिलहिता परिठ्ठावेज्ज संजए॥ संस्कृत- उच्चारं प्रस्रवणं वेलं शृंघाण - जल्लिकम् । प्रासुकं प्रतिलेख्य परिष्ठापयेत् संयतः ।।
(१९) मूल- पविसित्तु परागारं पाणट्ठा भोयणस्स वा।
जयं चिढ़े मियं भासे ग य स्वेसु मणं करे॥ संस्कृत- प्रविश्य परागारं पानार्थं भोजनाय वा।
यतं तिष्ठेन्मितं भाषेद् न च रूपेषु मनः कुर्यात् ।।