SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ १७० दशवकालिकसूत्र (५४) तहेब सावज्जणुमोइणी गिरा ओहारिणी जा य परोवधायिणी । से कोह लोह भयसा व माणवो न हासमाणो वि गिरं वएज्जा ॥ तथैव सावद्यानुमोदिनी गीः अवधारिणी या च परोपघातिनी । सक्रोध-लोभ भयेन वा मानवो न हसन्नपि गिरं वदेत, ॥ संस्कृत मूल सवक्कसुद्धि समुपेहिया मुगि गिरं च दुळं परिवज्जए सया । मियं अदुळं अणुवीइ भासए सयाण मज्झे लहई पसंसणं । सवाक्यशुद्धि समुत्प्रेक्ष्य मुनि गिरं च दुष्टां परिवर्जयेत्सदा । मितामदुष्टां अनुविविच्य भाषकः सतां मध्ये लभते प्रशंसनम् । संस्कृत मूल भासाए दोसे य गुणे य जाणिया तोसे य दुठे परिवज्जए सया । छसु संजए सामणिए सया जए वएज्ज बुद्धे हियमाणुलोमियं ॥ भाषायाः दोषांश्च गुणांश्च ज्ञात्वा तस्याश्च दुष्टायाः परिवर्जकः सदा । षट्सु संयतः श्रामण्ये सदा यतः वदेद् बुद्धो हितमानुलोमिकीम् ॥ संस्कृत
SR No.010809
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorMishrimalmuni
PublisherMarudharkesari Sahitya Prakashan Samiti Jodhpur
Publication Year
Total Pages335
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy