SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ १६६ मूल संस्कृत - सुक्रीतं वा सुविक्रीतं इदं गृहाण इदं मुञ्च मूल (४५) सुक्कीयं वा सुविक्कीयं अकेज्जं केज्जमेव वा । पणियं नो वियागरे ॥ इमं गेव्ह इमं मुच मूल - दशर्वकालिकसूत्र (४६) अप्पग्धे वा महग्घे वा कए वा विक्कए वि वा । पणिय समुत्पन्न अणवज्जं वियागरे ॥ संस्कृत — अल्पार्धे वा महार्घे वा क्रये वा विक्रयेऽपि वा । समुत्पन्ने अनवद्यं व्यागृणीयात् ॥ पण्यार्थे मूल- तहेवासंजयं अक्रेयं क्रेयमेव वा । पण्यं नो व्यागुणीयात् ॥ (४७) धीरो आस एहि करेहि वा । सय चिट्ठ वयाहि त्ति नेवं भासेज्ज पन्नवं ॥ संस्कृत - तथैवासंयतं धीरः आस्व एहि कुरु वा । शेष्य तिष्ठ व्रज इति नैवं भाषेत प्रज्ञावान् ॥ ( ४८ - ४९ ) असाहू लोए वुच्चंति साहूणो । साहुत्ति साहं साहु त्ति आलवे ॥ संजमे य तवे रयं । संजयं सामावे ॥ बहवे इमे न लवे असाहूं नाण- दंसणसंपण्ण एवं गुण समाउत
SR No.010809
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorMishrimalmuni
PublisherMarudharkesari Sahitya Prakashan Samiti Jodhpur
Publication Year
Total Pages335
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy