________________
वशवकालिकसूत्र (३४-३५) मूल- तहेवोसहोरो पक्काओ नोलियाओ छवीइ य ।
लाइमा मज्जिमाओ ति पिहखज्ज ति नो बए । रूढा बहुसंभूया थिरा ऊसढा वि य ।
गम्भियाओ पसूयाओ ससाराओ ति आलवे ॥ संस्कृत- तथैवोषधयः पक्वाः नीलिकाश्छविमत्यः ।
लवनीया भर्जनीया इति पृथुखाद्या इति नो वदेत् ।। रूढा बहुसम्भूताः स्थिरा उच्छता अपि च । गर्भिताः प्रसूताः ससारा इत्यालपेत् ।।
(३६-३७) मूल- तहेव संखडि नच्चा किच्चं कज्ज ति नो वए ।
तेणगं वावि वझे ति सुतित्थ ति य आवगा। संखांड संखडि बूया पणियट्ठ ति तेणगं ।
बहुसमाणि तित्थाणि आवगाणं वियागरे ॥ संस्कृत । तथैव संस्कृति ज्ञात्वा कृत्यं कार्यमिति नो वदेत् ।
स्तनकं वापि वध्य इति सुतीर्था इति चापगा।। संस्कृति संस्कृति ब्रूयात् पणितार्थ इति स्तेनकम् । बहुसमानि तीर्थानि आपगानां व्यागृणीयात ।