SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ वशवकालिकसूत्र (३४-३५) मूल- तहेवोसहोरो पक्काओ नोलियाओ छवीइ य । लाइमा मज्जिमाओ ति पिहखज्ज ति नो बए । रूढा बहुसंभूया थिरा ऊसढा वि य । गम्भियाओ पसूयाओ ससाराओ ति आलवे ॥ संस्कृत- तथैवोषधयः पक्वाः नीलिकाश्छविमत्यः । लवनीया भर्जनीया इति पृथुखाद्या इति नो वदेत् ।। रूढा बहुसम्भूताः स्थिरा उच्छता अपि च । गर्भिताः प्रसूताः ससारा इत्यालपेत् ।। (३६-३७) मूल- तहेव संखडि नच्चा किच्चं कज्ज ति नो वए । तेणगं वावि वझे ति सुतित्थ ति य आवगा। संखांड संखडि बूया पणियट्ठ ति तेणगं । बहुसमाणि तित्थाणि आवगाणं वियागरे ॥ संस्कृत । तथैव संस्कृति ज्ञात्वा कृत्यं कार्यमिति नो वदेत् । स्तनकं वापि वध्य इति सुतीर्था इति चापगा।। संस्कृति संस्कृति ब्रूयात् पणितार्थ इति स्तेनकम् । बहुसमानि तीर्थानि आपगानां व्यागृणीयात ।
SR No.010809
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorMishrimalmuni
PublisherMarudharkesari Sahitya Prakashan Samiti Jodhpur
Publication Year
Total Pages335
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy