SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ १४२ संस्कृत - गम्भीर विजया एते प्राणा सन्दी पर्यङ्कश्च एतदर्थं गोचराप्रविष्टस्य निषद्या एतादृशमनाचारं आपद्यते मूल - विवत्ती वणीमग अगुती कुसीलवड्ढणं (५८-५९) बंभचेरस्स पाणाणं अवहे वहो । पडिग्धाओ पडिकोहो अगारिणं ॥ बंभचेरस्स इत्थीओ या वि संकणं । ठाणं दूरओ परिवज्जए || संस्कृत - विपत्तिब्रह्मचर्यस्य वनीपकप्रतिघातः ब्रह्मचर्य कुशीलवर्धनं मूल- तिन्हमन्नयरा गल्स जराए अभिभूयस्स संस्कृत - त्रयाणामन्यतरकस्य जरयाऽभिभूतस्य दसर्वकालिकसूत्र स्थानं दूरतः (६०) निसेज्जा बाहियस्स दुष्प्रतिलेख्यकाः । विवर्जिती ॥ यस्य कल्पते । अबोधकम् ॥ प्राणानां च वधे वधः । प्रतिक्रोधोऽगारिणाम् ॥ स्त्रीतश्चापि शङ्कनम् । परिवर्जयेत् ॥ जस्स कप्पई । तव सिणो ॥ निषद्या यस्य कल्पते । व्याधितस्य तपस्विनः ॥ (६१ --- ६२-६३-६४ ) सिणाणं जो उ पस्थए । जढो हवइ संजमो ॥ घसासु मूल- बाहिओ वा अरोगी वा वीक्jतो होइ आयारो सन्तिमे सुहमा पाणा जे उ भिक्खू सिणायंतो तम्हा ते ण सिणायंति जावज्जीवं वयं घोरं सिणाणं अदुवा कक्कं लोद्धं गायस्सुव्वट्टणट्ठाए नायरंति सोएण मिलुगासु य । विडे प्पिलावए ॥ उसिणेण वा । असिणाण महिट्ठगा ॥ पउमगाणि य । कयाइ वि ॥
SR No.010809
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorMishrimalmuni
PublisherMarudharkesari Sahitya Prakashan Samiti Jodhpur
Publication Year
Total Pages335
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy