SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ दशवकालिकसूत्र (५१-५२-५३) मूल- कंसेसु कंसपाएसु कुडमोएसु वा पुणो । मुंजतो असणपाणाइं आयारा परिभस्सइ॥ सीओवग समारंभे मत्तधोयण छड्डणे । जाई छन्नन्ति भूयाइं दिट्ठो तत्थ असंजमो॥ पच्छाकम्मं पुरेकम्मं सिया तत्थ न कप्पई । एयमढं न भुजति निगंथा गिहिमायणे । संस्कृत- कांस्येषु कांस्यपात्रेषु कुण्डमोदेषु वा पुनः । भुजानोऽशनपानादि आचारात् परिभ्रश्यति ॥ शीतोदक-समारम्भ अमत्रधावनच्छर्दने । यानि क्षण्यन्ते भूतानि दृष्टस्तत्रासंयमः॥ पश्चात्कर्म पुराकर्म स्यात्तत्र न कल्पते । एतदर्थं न भुञ्जन्ते निग्रन्था गृहिभाजने ॥ . (५४–५५) मूल- आसंदी . पलियंकेसु मंचमासालएसु वा। अणायरियमज्जाणं आसइत्त सइत्त. वा॥ नासंदी - पलियंकेसु न निसेज्जा पोढए । निग्गंथाऽपडिलेहाए बुद्धपुत्तमहिठ्ठगा । संस्कृत- आसन्दी - पर्यङ्कयोः मञ्चाशालकयोर्वा । अनाचरितमार्याणां आसितुं शयितुं वा ।। नासन्दी-पर्यङ्कयोः न निषद्यायां न पीठके । निर्ग्रन्थाः अप्रतिलेख्य बुद्धोक्ताधिष्ठातारः ।। (५६-५७) मूल- गंभीर - विजया एए पाणा दुप्पडिलेहगा । आसंदी पलियंका य एयमझें विवज्जिया ॥ गोयरग्गपविठ्ठस्स निसज्जा जस्स कप्पई । इमेरिसमणायारं आवज्जइ अबोहियं ॥
SR No.010809
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorMishrimalmuni
PublisherMarudharkesari Sahitya Prakashan Samiti Jodhpur
Publication Year
Total Pages335
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy