SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ छठें महायारकहा अज्झयणं (१-२) मूल- नाण-दसणसंपन्न संजमे य तवे रयं । गणिमागमसंपन्न उज्जाणम्मि समोसढं ॥ रायाणो रायमच्चा य माहणा अदुव खत्तिया । पुच्छंति निहुअप्पाणो कहं मे आयारगोयरो॥ संस्कृत- ज्ञान-दर्शनसम्पन्न संयमे च तपसि रतम् । गणिमागमसम्पन्नं उद्याने समवसृतम् ॥ राजानो राजामात्याश्च ब्राह्मणा अथवा क्षत्रियाः । पृच्छन्ति निभृतात्मानः कथं भवतामाचारगोचरः ।। मूल तेसि सो निहुओ दंतो सव्वभूयसुहावहो । सिक्खाए सुसमाउत्तो आइक्खइ वियक्खणो॥ संस्कृत- तेभ्यः स निभृतो दान्तः सर्वभूतसुखावहः । शिक्षया सुसमायुक्तः आख्याति विचक्षणः ।। मूल- हंदि धम्मस्थकामाणं निग्गंथाणं सुणेह मे । आयारगोयरं भीम सयलं दुरहिदिव्यं ॥ संस्कृत- हंदि धर्मार्थकामनां निर्ग्रन्थानां शृणुत मम । आचारगोचरं भीमं सकलं दुरधिष्ठितम् ।। १२२
SR No.010809
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorMishrimalmuni
PublisherMarudharkesari Sahitya Prakashan Samiti Jodhpur
Publication Year
Total Pages335
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy