SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ ११८ दशवकालिकसूत्र आयरिए आराहेइ समणे यावि तारिसो । गिहत्था वि णं पूर्यति जेण जाणंति तारिसं ॥ संस्कृत- आचार्यानाराधयति श्रमणांश्चापि तादृशः । गृहस्था अप्येनं पूजयन्ति येन जानन्ति तादृशम् ।। मूल- तव तेणे वय तेणे स्वतेणे य जे गरे । आयार-भावतेणे य कुव्वह 'देवकिन्विसं ॥ संस्कृत- तपस्तेनः वचःस्तेनः रूपस्तेनस्तु यो नरः । आचार-भावस्तेनश्च करोति दैव-किल्विषम् ।। मूल- लक्षण वि देवत्तं उववन्नो देवकिदिवसे । तत्था वि से याणाइ कि मे किच्चा इमं फलं ॥ संस्कृत- लब्ध्वापि देवत्वं उपपन्नो देवकिल्विषे । तत्रापि स न जानाति किं मे कृत्वा इदं फलम् ॥ (४८) मूल- तत्तो वि से चइत्ताणं लम्भिही एलमूययं ! नरयं तिरिक्खजोणि वा बोही जत्थ सुदुल्लहा ॥ संस्कृत- ततोऽपि स च्युत्वा लप्स्यते एडमूकताम् । नरकं तिर्यग्योनि वा बोधिर्यत्र सुदुर्लभा ।। (४६) मूल- एयं च दोसं वळूणं नायपुत्तण अणुमायं पि मेहावी माया-मोसं संस्कृत- एनं च दोषं दृष्ट्वा ज्ञातपुत्रण अणुमात्रमपि मेधावी माया-मृषा भासियं । विवज्जए । भाषितम् । विवर्जयेत् ।।
SR No.010809
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorMishrimalmuni
PublisherMarudharkesari Sahitya Prakashan Samiti Jodhpur
Publication Year
Total Pages335
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy