SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ दशवकालिक सूत्र मूल- आयरिए नाराहेइ समणे यावि तारिसो । गिहत्था वि गं गरहति जेण जाणति तारिसं ॥ संस्कृत- आचार्यान्नाराधयति श्रमणानपि तादृशः । गृहस्था अप्येनं गहतं येन जानन्ति तादृशम् ।। (४१) मूल - एवं तु अगुणप्पेही गुणाणं च विवज्जओ । तारिसो मरणंते वि नाराहेइ संवरं ॥ संस्कृत- एवं तु अगुणप्रेक्षी गुणानां च विवर्जकः । तादृशो मरणान्तेऽपि नाराधयति संवरम् ।। (४२) मूल- तवं कुम्वइ मेहावी पणीयं बज्जए रसं । मज्जपमायविरओ तवस्सी अइउक्कसो॥ संस्कृत-- तपः करोति मेधावी प्रणीतं वर्जयेद् रसम् । मद्यप्रमादविरतः तपस्वी अत्युत्कर्षः ॥ मूल- तस्स पस्सह कल्लाणं अणेगसाहुपूइयं । विउलं अत्थसंजुत्त कित्तइस्सं सुणेह मे ॥ संस्कृत - तस्य पश्यत कल्याणं अनेकसाघुपूजितम् । विपुलमर्थसंयुक्त कीर्तयिष्ये शृणुत मम ॥ (४४) मूल- एवं तु गुणप्पेही अगुणाणं विवज्जो । तारिसो मरणते वि आराहेइ संवरं ॥ संस्कृत- एवं तु गुणप्रेक्षी अगुणानां विवर्जकः । तादृशो मरणान्तेपि आराधयति संवरम् ।।
SR No.010809
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorMishrimalmuni
PublisherMarudharkesari Sahitya Prakashan Samiti Jodhpur
Publication Year
Total Pages335
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy